SB 8.1.4

Text

śrī-ṛṣir uvāca
manavo ‘smin vyatītāḥ ṣaṭ
kalpe svāyambhuvādayaḥ
ādyas te kathito yatra
devādīnāṁ ca sambhavaḥ

Synonyms

sri-ṛṣiḥ uvāca—the great saint Śukadeva Gosvāmī said; manavah—Manus; asmin—during this period (one day of Brahmā); vyatītāḥ—already past; sat—six; kalpe—in this duration of Brahmā’s day; svayambhuva—Svāyambhuva Manu; ādayaḥ—and others; adyah—the first one (Svāyambhuva); te—unto you; kathitah—I have already described; yatra—wherein; deva-ādīnām—of all the demigods; ca—also; sambhavah—the appearance. 

Translation

Śukadeva Gosvāmī said: In the present kalpa there have already been six Manus. I have described to you Svāyambhuva Manu and the appearance of many demigods. In this kalpa of Brahmā, Svāyambhuva is the first Manu. 

Share with your friends

Task Runner