SB 8.1.28

Text

satyakā harayo vīrā
devās triśikha īśvaraḥ
jyotirdhāmādayaḥ sapta
ṛṣayas tāmase ‘ntare

Synonyms

satyakah—the Satyakas; harayaḥ—the Haris; virah—the Vīras; devah—the demigods; triśikhaḥ—Triśikha; isvarah—the King of heaven; jyotirdhāma-ādayaḥ—headed by the celebrated Jyotirdhāma; sapta—seven; rsayah—sages; tamase—the reign of Tāmasa Manu; antare—within. 

Translation

During the reign of Tāmasa Manu, among the demigods were the Satyakas, Haris and Vīras. The heavenly King, Indra, was Triśikha. The sages in saptarṣi-dhāma were headed by Jyotirdhāma. 

Task Runner