Text 23

Text

tṛtīya uttamo nāma
priyavrata-suto manuḥ
pavanaḥ sṛñjayo yajña-
hotrādyās tat-sutā nṛpa

Synonyms

tṛtīyaḥ—the third; uttamah—Uttama; nama—named; priyavrata—of King Priyavrata; sutah—the son; manuḥ—he became the Manu; pavanah—Pavana; sṛñjayaḥ—Sṛñjaya; yajñahotra-adyah—Yajñahotra and others; tat-sutah—the sons of Uttama; nṛpa—O King. 

Translation

O King, the third Manu, Uttama, was the son of King Priyavrata. Among the sons of this Manu were Pavana, Sṛñjaya and Yajñahotra. 

Task Runner