ādayaḥ

ādayaḥ

ādayaḥ ca

  • and the bachelors (Sanat-kumāra and his brothers) — SB 2.6.43-45

ābharaṇa-ādayaḥ

agniṣvāttā-ādayaḥ

ahiṁsā-ādayaḥ

aila-ādayaḥ

airāvaṇa-ādayaḥ

aja-ādayaḥ

alarka-ādayaḥ

andhaka-ādayaḥ

  • and others, like the sons of Andhaka — SB 3.3.25

aṇimā-ādayaḥ

  • eight kinds of yogic perfection (aṇimā, laghimā, etc.) — SB 9.15.17-19

āpya-ādayaḥ

aruṇa-ādayaḥ

asmat-ādayaḥ

  • including ourselves (Nārada and others also glorified Hiraṇyakaśipu) — SB 7.4.14
  • persons like us — SB 2.6.38

āśrama-ādayaḥ

asura-ādayaḥ

ātmabhū-ādayaḥ

bhṛgu-ādayaḥ

bhūḥ-ādayaḥ

  • Bhūḥ, Bhuvaḥ and Svaḥ, the three lokasSB 8.24.7
  • the three worlds, Bhūḥ, Bhuvaḥ and Svaḥ — SB 3.11.29

bhūtaraya-ādayaḥ

  • headed by the Bhūtarayas — SB 8.5.3

brahma-ādayaḥ

brahmā-ādayaḥ

  • the demigods, beginning with Brahmā, Śiva, Indra and Candra — SB 8.3.30

brahma-indra-giriśa-ādayaḥ

  • headed by Lord Brahmā, King Indra and Lord Śiva — SB 7.8.37-39

brāhmaṇa-ādayaḥ

  • brāhmaṇas, kṣatriyas and vaiśyasSB 5.26.24

caidya-ādayaḥ

dakṣa-ādayaḥ

dandaśūka-ādayaḥ

  • headed by the dandaśūka snakes — SB 6.6.28

dāra-apatya-ādayaḥ

  • beginning with the wife and children — SB 5.14.3

dharma-ādayaḥ

  • all four principles of religious behavior — SB 1.5.9
  • the three principles of material advancement, namely religion, economic development and sense gratification — SB 7.6.25

dhṛṣṭadyumna-ādayaḥ

dhṛtadevā-ādayaḥ

diti-ja-danu-ja-ādayaḥ

  • the demoniac sons of Diti, and the Dānavas, another type of demon — SB 6.9.40

draviṇaka-ādayaḥ

  • known as Draviṇaka and so on — SB 6.6.13

evam ādayaḥ

gadā-ādayaḥ

gaṇa-ādayaḥ

gaṅgā-ādayaḥ

  • like the Ganges, Yamunā, Narmadā and Kāverī — SB 7.14.29

graha-ādayaḥ

guhyaka-ādayaḥ

harita-ādayaḥ

harṣa-śoka-bhaya-ādayaḥ

  • the sons named Harṣa, Śoka, Bhaya and so on — SB 6.6.10-11

ijya-ādayaḥ

indra-ādayaḥ

  • and the demigods headed by Indra — SB 6.13.2
  • demigods headed by the heavenly king, Indra — SB 2.1.29
  • the demigods, headed by Indra — SB 8.10.53

janaka-ādayaḥ

  • kings like Janaka and others — Bg. 3.20

jyotirdhāma-ādayaḥ

  • headed by the celebrated Jyotirdhāma — SB 8.1.28

khasa-ādayaḥ

khaśa-ādayaḥ

kṣatriya-ādayaḥ

  • other divisions of society, headed by the kṣatriyasSB 4.22.46

mahat-ādayaḥ

  • the five elements, the senses and the sense objects — SB 7.9.49

makara-ādayaḥ

malaya-ādayaḥ

maṇimat-mada-ādayaḥ

manu-ādayaḥ

manuja-ādayaḥ

marīci-ādayaḥ

martya-ādayaḥ

mātṛkā-ādayaḥ

matsya-sutā-ādayaḥ

  • the daughter of a fisherman (Satyavatī, Bhīṣma’s stepmother) — SB 1.10.9-10

mṛga-ādayaḥ

mudgala-ādayaḥ

nanda-ādayaḥ

nanda-ādayaḥ ca

  • and the men, headed by Nanda Mahārāja — SB 10.7.8

nara-ādayaḥ

nīla-ādayaḥ

  • the mountains headed by Nīla — SB 5.16.9

nivātakavaca-ādayaḥ

pramada-ādayaḥ

praśama-prasita-ādayaḥ

pratihartṛ-ādayaḥ trayaḥ

  • the three sons Pratihartā, Prastotā and Udgātā — SB 5.15.5

priyamedha-ādayaḥ

pṛthu-ādayaḥ

puruṣa-paricaryā-ādayaḥ

  • worshiping the Supreme Personality of Godhead and performing other duties — SB 5.8.8

rāma-ādayaḥ

rāma-ādayaḥ arbhakāḥ

  • all the other boys, headed by Balarāma — SB 10.11.49

rāvaṇa-ādayaḥ

  • headed by great Rākṣasas like Rāvaṇa — SB 9.6.33-34

śabda-ādayaḥ

śakti-ādayaḥ

sanaka-ādayaḥ

sananda-ādayaḥ

  • the four brahmacārīs headed by Sanandana — SB 4.9.30

sanandana-ādayaḥ

santardana-ādayaḥ

śarva-ādayaḥ

  • great demigods like Lord Mahādeva — SB 6.15.28

śaśa-ādayaḥ

satya-ādayaḥ

satyadharma-ādayaḥ

saubhaga-ādayaḥ

śaunaka-ādayaḥ

  • headed by the sage Śaunaka — SB 1.1.4

śīla-ādayaḥ

soma-ādayaḥ

sūkara-ādayaḥ

sunanda-kumuda-ādayaḥ

suparṇa-ādayaḥ

sura-ādayaḥ

sura-gaṇa-ādayaḥ

suta-ādayaḥ

śyena-ādayaḥ

tarṣa-ādayaḥ

tuṣita-ādayaḥ

uddhava-ādayaḥ

vaiṇya-gaya-ādayaḥ

  • Mahārāja Pṛthu, Mahārāja Gaya and others — SB 8.19.23

vairocana-ādayaḥ

  • and Mahārāja Bali (the son of Virocana) and others — SB 8.6.34

vārtā-ādayaḥ

  • activities like occupational or professional duties — SB 7.15.29

varuṇa-ādayaḥ

vāsava-ādayaḥ

  • the demigods, headed by King Indra — SB 7.7.3

vasumat-ādayaḥ

vaṭa-ādayaḥ

vibudha-ādayaḥ

vidyā-ādayaḥ

vidyādhara-ādayaḥ

  • the inhabitants of Vidyādhara-loka, and so on — SB 4.18.19

vipra-ādayaḥ

vīraka-ādayaḥ

viśākha-ādayaḥ

vyāghra-ādayaḥ

  • ferocious animals like tigers — SB 8.2.21

yajña-ādayaḥ

  • the Lord’s incarnation known as Yajña and others — SB 8.14.3
Task Runner