Cc. Madhya 17.192

Text

‘vana’ dekhibāre yadi prabhura mana haila
sei ta brāhmaṇe prabhu saṅgete la-ila

Synonyms

vana—the forests; dekhibāre—to see; yadi—when; prabhura—of Śrī Caitanya Mahāprabhu; mana—mind; haila—was; sei ta—indeed that; brahmanebrāhmaṇa; prabhu—Śrī Caitanya Mahāprabhu; saṅgete la-ila—took along. 

Translation

When Śrī Caitanya Mahāprabhu wanted to see the various forests of Vṛndāvana, He took the brāhmaṇa with Him. 

Task Runner