Cc. Madhya 17.19

Text

sei vipra vahi’ nibe vastrāmbu-bhājana
bhaṭṭācārya bhikṣā dibe kari’ bhikṣāṭana

Synonyms

sei vipra—the other brāhmaṇa; vahi nibe—will carry; vastra-ambu-bhajana—the cloth and waterpot; bhaṭṭācārya—Balabhadra Bhaṭṭācārya; bhiksa dibe—will arrange for cooking; kari—performing; bhiksa-atana—collecting alms. 

Translation

“The other brāhmaṇa can carry Your cloth and waterpot, and Balabhadra Bhaṭṭācārya will collect alms and cook for You.” 

Task Runner