Cc. Madhya 17.219

Text

prabhure mūrcchita dekhi’ sei ta brāhmaṇa
bhaṭṭācārya-saṅge kare prabhura santarpaṇa

Synonyms

prabhure—Śrī Caitanya Mahāprabhu; murcchita—unconscious; dekhi—seeing; sei ta brahmana—indeed that brāhmaṇa; bhaṭṭācārya-saṅge—with Bhaṭṭācārya; kare—does; prabhura—of Śrī Caitanya Mahāprabhu; santarpaṇa—taking care. 

Translation

When the brāhmaṇa saw that Śrī Caitanya Mahāprabhu was unconscious, he and Balabhadra Bhaṭṭācārya took care of Him. 

Task Runner