Text 150

Text

yamunā dekhiyā preme paḍe jhāṅpa diyā
āste-vyaste bhaṭṭācārya uṭhāya dhariyā

Synonyms

yamunā—the River Yamunā; dekhiyā—seeing; preme—in ecstatic love; pade—falls down; jhāṅpa diyā—jumping; āste-vyaste—in great haste; bhaṭṭācārya—Balabhadra Bhaṭṭācārya; uṭhāya—raises; dhariya—catching. 

Translation

As soon as Śrī Caitanya Mahāprabhu saw the River Yamunā, He threw Himself in it. Balabhadra Bhaṭṭācārya hastily caught the Lord and very carefully raised Him up again. 

Task Runner