Cc. Madhya 16.234

Text

sāta dina śāntipure prabhu-saṅge rahe
rātri-divase ei manaḥ-kathā kahe

Synonyms

sata dina—for seven days; śāntipure—at Śāntipura; prabhu-saṅge—in the association of Śrī Caitanya Mahāprabhu; rahe—stayed; rātri-divase—both day and night; ei—these; manah-kathā—words in his mind; kahe—says. 

Translation

For seven days Raghunātha dāsa associated with Śrī Caitanya Mahāprabhu in Śāntipura. During those days and nights, he had the following thoughts. 

Task Runner