Cc. Madhya 16.85

Text

āra dui vatsara cāhe vṛndāvana yāite
rāmānanda-haṭhe prabhu nā pāre calite

Synonyms

ara dui vatsara—another two years; cāhe—He wanted; vrndavana yāite—to go to Vṛndāvana; rāmānanda-haṭhe—by the tricks of Rāmānanda Rāya; prabhu—Lord Śrī Caitanya Mahāprabhu; na pare—was not able; calite—to go. 

Translation

The other two years, Śrī Caitanya Mahāprabhu wanted to go to Vṛndāvana, but He could not leave Jagannātha Purī because of Rāmānanda Rāya’s tricks. 

Task Runner