Cc. Madhya 16.162-163

Text

prabhura sei adabhuta caritra dekhiyā
hindu-cara kahe sei yavana-pāśa giyā

‘eka sannyāsī āila jagannātha ha-ite
aneka siddha-puruṣa haya tāṅhāra sahite

Synonyms

prabhura—of Śrī Caitanya Mahāprabhu; sei—that; adabhutacaritra—wonderful characteristics; dekhiyā—seeing; hindu-cara—the Hindu spy; kahe—says; sei—that; yavana-pāśa giya—going to the Mohammedan king; eka sannyasi—one mendicant; aila—has come; jagannātha ha-ite—from Jagannātha Purī; aneka—many; siddha-purusa—liberated persons; haya—are; tanhara sahite—with Him. 

Translation

The Mohammedan spy saw the wonderful characteristics of Śrī Caitanya Mahāprabhu, and when he returned to the Mohammedan governor, he told him, “A mendicant has come from Jagannātha Purī with many liberated persons. 

Task Runner