sata

satā

saṭā

sāta

śata

śata bhakta-gaṇa

śata culāya

sāta dina

śata ghaṭa

śata ghaṭe

sāta jana

śata jana

sāta kṣīra

sāta mohara

śata mudrā

sāta sampradāya

sāta sampradāye

sāta sāta

śata śata

śata śata bhāra

śata śata dhāre

śata śata guṇa

śata śata jana

sāta ṭhāñi

śata vatsara paryanta

sāta vatsarera

śata-āha

śata-aṁśa

śata-āvṛtti

śata-ayutaiḥ

  • unlimitedly, by many hundreds of thousands — SB 10.1.17

śata-bāho

śata-bhāgaḥ

śata-bhāgasya

śata-candra

  • possessing brilliant circles like a hundred moons — SB 6.8.26

śata-candra-vartmabhiḥ

  • by the maneuvers of his sword and his shield, which was marked with a hundred moonlike spots — SB 7.8.28

śata-candra-yuktaḥ

  • with a shield decorated with hundreds of moons — SB 8.20.31

śata-candram

śata-dhā

śata-dhāra

śata-dhṛtau

śata-dhṛtiḥ

sāta-dike

śata-drūḥ

śata-eka

śata-eka-bījam

  • the root cause of hundreds — SB 3.9.2

śata-ghaṭa

śata-guṇa

śata-guṇam

sāta-hājāra

śata-haste

sāta-jana

śata-janera

śata-janera kāma

śata-janmabhiḥ

śāta-kaumbhīm

saṭā-keśara

śata-kesaraḥ

śata-koṭi

śata-kratuḥ

  • Indra, the King of heaven — SB 6.8.42
  • King Indra, who had performed a hundred sacrifices — SB 4.19.2
  • who performed one hundred sacrifices — SB 4.16.24

śata-kratum

śata-kṛtvaḥ

sāta-kuṇḍī

śata-manyoḥ

  • Indra, who performed one hundred such sacrifices — SB 1.8.6

śata-mukha

śata-mukhe

śata-palāśat

  • like lotus flowers with hundreds of petals — SB 6.9.43

śata-parva-dhṛk

  • the controller of the thunderbolt (Indra) — SB 3.14.41

śata-parvaṇā

śata-patra

śata-patra-ādi

  • lotus flowers with a hundred petals and so on — SB 5.24.10

śata-patra-netraḥ

śata-patra-patrau

  • having feathers like the petals of a lotus flower — SB 5.2.8

śata-patraiḥ

śata-patram

śata-prakāra

śata-sahasra-yojane

  • measuring 100,000 yojanas (800,000 miles) — SB 5.26.18

śata-sahasraśaḥ

sāta-sampradāya

sāta-sampradāye

śata-saṅkhyayoḥ

śata-śata dhāra

śata-śṛṅgaḥ

sāta-ṭhāñi

śata-tina

śata-valśaḥ nāma

  • the tree named Śatavalśa (because of having hundreds of trunks) — SB 5.16.24

śata-viccheda-saṁyutaḥ

śata-yojana

śata-yojanam

  • up to one hundred yojanas (eight hundred miles) — SB 5.16.23

abda-śata

āvarta-śata

cāri-śata biśa

cāri-śata mudrā

caudda-śata

caudda-śata pañcānne

caudda-śata sāta-śake

  • in 1407 of the Śaka Era (A.D. 1486) — Ādi 13.89
  • in 1407 of the Śaka Era (A.D. 1486) — Ādi 13.89

chaya-śata

daśa-śata-ānanaḥ

daśa-śata-aram

  • the Sudarśana disc (ten hundred spokes) — SB 3.28.27

dina pāṅca-sāta

dina-pāṅca-sāta

dui-śata

dui-śata turkī

dui-tina śata

ei sāta

ei sāta artha

eka-śata

eka-śata mudrā

eka-ūna-śata-kratuḥ

  • he who performed ninety-nine yajñasSB 4.19.32

ekādaśa-śata-yojana-uttuṅga

janā pāṅca-sāta

janma-śata-udbhavam

  • occurring during the last hundred births — SB 3.31.9

kārya pāṅca-sāta

kata śata

pāṅca-sāta

pāṅca-sāta dine

pāṅca-sāta jana

pañca-śata loka

putra-śata

ratna-ogha-śāta-kaumbha-ambara-āvṛtān

  • covered with jewels and cloth embroidered with gold — SB 10.5.3

sāḍe sāta prahara

  • 7.5 praharas (one prahara equals three hours) — Antya 6.310

sei sāta mohara

sūrya-śata

tāra śata śata dhāra

  • the flow of that eternal bliss is running in hundreds of branches — Madhya 25.271

tat-saṭā

yojana-śata

  • of eight hundred miles — SB 5.26.28
  • one hundred yojanas (eight hundred miles) — SB 4.6.32

Task Runner