Text 55

Text

ācārya-gosāñi prabhura kaila nimantraṇa
tāra madhye kaila yaiche jhaḍa-variṣaṇa

Synonyms

ācārya-gosāñi—Advaita Ācārya; prabhura—of Śrī Caitanya Mahāprabhu; kaila—made; nimantraṇa—invitation; tara madhye—within that episode; kaila—occurred; yaiche—just as; jhaḍa-variṣaṇa—rainstorm. 

Translation

Advaita Ācārya then extended an invitation to Śrī Caitanya Mahāprabhu, and there was a great rainstorm connected with that incident. 

Task Runner