Text 61

Text

tāṅra mukha dekhi’ hāse śacīra nandana
aṅgīkāra jāni’ ācārya karena nartana

Synonyms

tanra mukha—His face; dekhi—seeing; hāse—smiles; śacīra nandana—Lord Śrī Caitanya Mahāprabhu; aṅgīkāra jani—understanding the acceptance; ācārya—Advaita Ācārya; karena—performed; nartana—dancing. 

Translation

Seeing the face of Advaita Ācārya, Lord Śrī Caitanya Mahāprabhu smiled. Understanding that the Lord had accepted the proposal, Advaita Ācārya started to dance. 

Task Runner