Cc. Madhya 16.247

Text

sabāra sahita ihāṅ āmāra ha-ila milana
e varṣa ‘nīlādri’ keha nā kariha gamana

Synonyms

sabara sahita—with everyone; ihan—here; amara—of Me; ha-ila—there was; milana—meeting; e varsa—this year; nīlādri—to Jagannātha Purī; keha—any of you; na—not; kariha gamana—go. 

Translation

Because He had met them all at Śāntipura, Śrī Caitanya Mahāprabhu requested all the devotees not to go to Jagannātha Purī that year. 

Task Runner