Cc. Antya 7.91

Text

prabhura upekṣāya saba nīlācalera jana
bhaṭṭera vyākhyāna kichu nā kare śravaṇa

Synonyms

prabhura—of Śrī Caitanya Mahāprabhu; upeksaya—because of neglect; saba—all; nīlācalera jana—people in Jagannātha Purī; bhaṭṭera vyākhyāna—explanation of Vallabha Bhaṭṭa; kichu—any; na kare śravaṇa—do not hear. 

Translation

Because Śrī Caitanya Mahāprabhu did not take Vallabha Bhaṭṭa very seriously, none of the people in Jagannātha Purī would hear any of his explanations. 

Task Runner