Cc. Antya 7.142

Text

jagadānanda-paṇḍitera śuddha gāḍha bhāva
satyabhāmā-prāya prema ‘vāmya-svabhāva’

Synonyms

jagadānanda-paṇḍitera—of Jagadānanda Paṇḍita; śuddha—pure; gāḍha—deep; bhava—ecstatic love; satyabhāmā-prāya—like Satyabhāmā; prema—his love for the Lord; vāmya-svabhava—quarrelsome nature. 

Translation

Jagadānanda Paṇḍita’s pure ecstatic love for Śrī Caitanya Mahāprabhu was very deep. It can be compared to the love of Satyabhāmā, who always quarreled with Lord Kṛṣṇa. 

Task Runner