Text 73-74

Text

advaita, nityānanda, haridāsa, vakreśvara
śrīvāsa, rāghava, paṇḍita-gadādhara
sāta jana sāta-ṭhāñi karena nartana
‘hari-bola’ bali’ prabhu karena bhramaṇa

Synonyms

advaita—Advaita Ācārya; nityānanda—Lord Nityānanda; haridāsa—Ṭhākura Haridāsa; vakreśvara—Vakreśvara; śrīvāsa—Śrīvāsa Ṭhākura; rāghava—Rāghava; pandita-gadādhara—Gadādhara Paṇḍita; sata jana—seven persons; sata-thani—in seven groups; karena nartana—dance; hari-bola bali—uttering “Hari bol”; prabhu—Śrī Caitanya Mahāprabhu; karena bhramaṇa—wanders. 

Translation

Seven devotees-Advaita, Nityānanda, Haridāsa Ṭhākura, Vakreśvara, Śrīvāsa Ṭhākura, Rāghava Paṇḍita and Gadādhara Paṇḍita-formed seven groups and began dancing. Śrī Caitanya Mahāprabhu, chanting “Hari bol,” wandered from one group to another. 

Task Runner