Cc. Antya 7.57

Text

bhaṭṭa kahe,—“e saba vaiṣṇava rahe kon sthāne?
kon prakāre pāimu ihāṅ-sabāra darśane?

Synonyms

bhaṭṭa kahe—Vallabha Bhaṭṭa said; e saba vaiṣṇava—all these Vaiṣṇavas; rahe—live; kon sthane—where; kon prakāre—how; pāimu—shall I attain; ihan-sabara darśane—seeing all these Vaiṣṇavas. 

Translation

Vallabha Bhaṭṭa said, “Where do all these Vaiṣṇavas live, and how can I see them?” 

Task Runner