Cc. Antya 7.23

Text

rāmānanda-rāya kṛṣṇa-rasera ‘nidhāna’
teṅha jānāilā—kṛṣṇa—svayaṁ bhagavān

Synonyms

rāmānanda-raya—Śrīla Rāmānanda Rāya; krsna-rasera—of the transcendental mellow of Kṛṣṇa’s devotional service; nidhāna—the mine; teṅha—he; janaila—has given instruction; krsna—Lord Kṛṣṇa; svayam—Himself; bhagavan—the Supreme Personality of Godhead. 

Translation

“Śrīla Rāmānanda Rāya is the ultimate knower of the transcendental mellows of Lord Kṛṣṇa’s devotional service. He has instructed Me that Lord Kṛṣṇa is the Supreme Personality of Godhead. 

Task Runner