Text 54

Text

“āmi se’vaiṣṇava’,—bhakti-siddhānta saba jāni
āmi se bhāgavata-artha uttama vākhāni”

Synonyms

ami—I; se—that; vaiṣṇava—Vaiṣṇava; bhakti-siddhānta—conclusions of devotional service; saba—all; jani—I know; ami—I; se—that; bhagavata-artha—meaning of the Bhāgavatam; uttama—very well; vākhāni—can explain. 

Translation

“I am a great Vaiṣṇava. Having learned all the conclusions of Vaiṣṇava philosophy, I can understand the meaning of Śrīmad-Bhāgavatam and explain it very well.” 

Task Runner