Cc. Antya 7.153-154

Text

ei-mata bhaṭṭera katheka dina gela
śeṣe yadi prabhu tāre suprasanna haila

nimantraṇera dine paṇḍite bolāilā
svarūpa, jagadānanda, govinde pāṭhāilā

Synonyms

ei-mata—in this way; bhaṭṭera—of Vallabha Bhaṭṭa; katheka dina—some days; gela—passed; śeṣe—at last; yadi—when; prabhu—Śrī Caitanya Mahāprabhu; tare—upon him; su-prasanna haila—became very pleased; nimantraṇera dine—on the day of invitation; paṇḍite bolaila—He called for Gadādhara Paṇḍita; svarupa—Svarūpa Dāmodara; jagadānanda—Jagadānanda Paṇḍita; govinde—Govinda; pathaila—He sent. 

Translation

Some days passed, and when Śrī Caitanya Mahāprabhu, finally pleased with Vallabha Bhaṭṭa, accepted his invitation, the Lord sent Svarūpa Dāmodara, Jagadānanda Paṇḍita and Govinda to call for Gadādhara Paṇḍita. 

Task Runner