Cc. Antya 2.101

Text

eka-dina ācārya prabhure kailā nimantraṇa
ghare bhāta kari’ kare vividha vyañjana

Synonyms

eka-dina—one day; ācārya—Bhagavān Ācārya; prabhure—unto Śrī Caitanya Mahāprabhu; kaila nimantraṇa—made an invitation for dinner; ghare—at home; bhata kari—cooking rice; kare—prepares; vividha vyañjana—varieties of vegetable preparations. 

Translation

One day Bhagavān Ācārya invited Śrī Caitanya Mahāprabhu to dine at his home. Thus he was preparing rice and various types of vegetables. 

Task Runner