Cc. Antya 2.89

Text

‘gopāla-bhaṭṭācārya’ nāma tāṅra choṭa-bhāi
kāśīte vedānta paḍi’ gelā tāṅra ṭhāñi

Synonyms

gopāla-bhaṭṭācārya—Gopāla Bhaṭṭācārya; nama—named; tanra—his; choṭa-bhāi—younger brother; kāśīte—at Benares; vedānta padi—studying Vedānta philosophy; gela—went; tanra thani—to his place. 

Translation

Bhagavān Ācārya’s brother, whose name was Gopāla Bhaṭṭācārya, had studied Vedānta philosophy at Benares and had then returned to Bhagavān Ācārya’s home. 

Purport

During those days and also at the present, Vedānta philosophy is understood through the commentary of Śaṅkarācārya, which is known as Śārīraka-bhāṣya. Thus it appears that Gopāla Bhaṭṭācārya the younger brother of Bhagavān Ācārya, had studied Vedānta according to the way of the Śārīraka-bhāṣya, which expounds the Māyāvāda philosophy of the impersonalists. 

Task Runner