Cc. Antya 2.110

Text

uttama anna eta taṇḍula kāṅhāte pāilā?
ācārya kahe,—mādhavī-pāśa māgiyā ānilā

Synonyms

uttama anna—fine rice; eta—such; taṇḍula—rice; kāṅhāte paila—where did you get; ācārya kahe—Bhagavān Ācārya replied; madhavi-pāśa—from Mādhavīdevī; māgiyā—begging; anila—have brought. 

Translation

“Where did you get such fine rice?” the Lord asked. Bhagavān Ācārya replied, “I got it by begging from Mādhavīdevī.” 

Task Runner