Cc. Antya 2.105

Text

prabhu lekhā kare yāre—rādhikāra ‘gaṇa’
jagatera madhye ‘pātra’—sāḍe tina jana

Synonyms

prabhu—Śrī Caitanya Mahāprabhu; lekha kare—accepts; yāre—whom; rādhikāra gana—as one of the associates of Śrīmatī Rādhārāṇī; jagatera madhye—throughout the whole world; patra—most confidential devotees; sade tina—three and a half; jana—persons. 

Translation

Śrī Caitanya Mahāprabhu accepted her as having formerly been an associate of Śrīmatī Rādhārāṇī. In the entire world, three and a half people were His intimate devotees. 

Task Runner