Cc. Antya 2.45

Text

calitechilā ācārya, rahilā sthira hañā
śivānanda, jagadānanda rahe pratyāśā kariyā

Synonyms

calitechilā—was ready to go; ācārya—Advaita Ācārya; rahila—remained; sthira hana—being without movement; śivānanda—Śivānanda; jagadānanda—Jagadānanda; rahe—remain; pratyasa kariya—expecting. 

Translation

Advaita Ācārya was just about to go to Jagannātha Purī with the other devotees, but upon hearing this message, He waited. Śivānanda Sena and Jagadānanda also stayed back, awaiting the arrival of Śrī Caitanya Mahāprabhu. 

Task Runner