Text 109

Text

madhyāhne āsiyā prabhu bhojane vasilā
śālyanna dekhi’ prabhu ācārye puchilā

Synonyms

madhyāhne—at noon; āsiyā—coming; prabhu—Śrī Caitanya Mahāprabhu; bhojane vasila—sat down to eat; sali-anna—the rice of fine quality; dekhi—seeing; prabhu—Śrī Caitanya Mahāprabhu; ācārye puchila—inquired from Bhagavān Ācārya. 

Translation

At noon, when Śrī Caitanya Mahāprabhu came to eat the offerings of Bhagavān Ācārya, He first appreciated the fine rice and therefore questioned him. 

Task Runner