Cc. Antya 1.207

Text

advaita-nityānandādi saba bhakta-gaṇa
kṛpā kari’ rūpe sabe kailā āliṅgana

Synonyms

advaita—Advaita Ācārya; nityānanda-ādi—Śrī Nityānanda Prabhu and others; saba—all; bhakta-gana—personal devotees; krpa kari—being very merciful; rūpe—unto Rūpa Gosvāmī; sabe—all of them; kaila āliṅgana—embraced. 

Translation

Advaita Ācārya, Nityānanda Prabhu and all the other devotees showed their causeless mercy to Rūpa Gosvāmī by embracing him in return. 

Task Runner