Text 110

Text

bhakta-saṅge kailā prabhu duṅhāre milana
piṇḍāte vasilā prabhu lañā bhakta-gaṇa

Synonyms

bhakta-saṅge—with His intimate associates; kaila—did; prabhu—Śrī Caitanya Mahāprabhu; duṅhāre—the two (Rūpa Gosvāmī and Haridāsa Ṭhākura); milana—meeting; piṇḍāte—on a raised place; vasila—sat down; prabhu—Śrī Caitanya Mahāprabhu; lañā bhakta-gana—with His personal devotees. 

Translation

Thus Śrī Caitanya Mahāprabhu and His personal devotees met Rūpa Gosvāmī and Haridāsa Ṭhākura. The Lord then sat down in an elevated place with His devotees. 

Task Runner