SB 6.14.9

Text

śrī-śuka uvāca
śṛṇuṣvāvahito rājann
itihāsam imaṁ yathā
śrutaṁ dvaipāyana-mukhān
nāradād devalād api

Synonyms

sri-sukah uvāca—Śrī Śukadeva Gosvāmī said; srnusva—please hear; avahitah—with great attention; rājan—O King; itihāsam—history; imam—this; yathā—just as; śrutam—heard; dvaipāyana—of Vyāsadeva; mukhāt—from the mouth; nāradāt—from Nārada; devalāt—from Devala Ṛṣi; api—also. 

Translation

Śrī Śukadeva Gosvāmī said: O King, I shall speak to you the same history I have heard from the mouths of Vyāsadeva, Nārada and Devala. Please listen with attention. 

Share with your friends

Task Runner