Cc. Antya 13.94

Text

raghunātha-bhaṭṭera sane pathete mililā
bhaṭṭera jhāli māthe kari’ vahiyā calilā

Synonyms

raghunātha-bhaṭṭera—Raghunātha Bhaṭṭa; sane—with; pathete—on the way; milila—he met; bhaṭṭera—of Raghunātha Bhaṭṭa; jhāli—baggage; mathe kari—taking on the head; vahiyā calila—carried. 

Translation

When he met Raghunātha Bhaṭṭa on the way, he took Raghunātha’s baggage on his head and carried it. 

Share with your friends

Task Runner