Text 24

Text

jagadānanda kahe prabhura dhariyā caraṇa
“pūrva haite icchā mora yāite vṛndāvana

Synonyms

jagadānanda—Jagadānanda Paṇḍita; kahe—said; prabhura—of Śrī Caitanya Mahāprabhu; dhariya carana—grasping the lotus feet; pūrva haite—for a very long time; icchā—desire; mora—my; yāite vrndavana—to go to Vṛndāvana. 

Translation

Grasping the Lord’s feet, Jagadānanda Paṇḍita then said, “For a long time I have desired to go to Vṛndāvana. 

Task Runner