Text 26

Text

prabhu prīte tāṅra gamana nā karena aṅgīkāra
teṅho prabhura ṭhāñi ājñā māge bāra bāra

Synonyms

prabhu—Śrī Caitanya Mahāprabhu; prīte—out of affection; tanra—his; gamana—departure; na karena aṅgīkāra—does not accept; teṅho—he; prabhura thani—from Śrī Caitanya Mahāprabhu; ajna—permission; māge—begs; bāra bāra—again and again. 

Translation

Because of affection for Jagadānanda Paṇḍita, Śrī Caitanya Mahāprabhu would not permit him to depart, but Jagadānanda Paṇḍita repeatedly insisted that the Lord give him permission to go. 

Task Runner