Cc. Antya 13.22

Text

bhitarera krodha-duḥkha prakāśa nā kaila
mathurā yāite prabhu-sthāne ājñā māgila

Synonyms

bhitarera—internal; krodha-duhkha—anger and unhappiness; prakāśa na kaila—did not disclose; mathura yāite—to go to Mathurā; prabhu-sthane—from Śrī Caitanya Mahāprabhu; ajna magila—asked for permission. 

Translation

Now, concealing his anger and unhappiness, Jagadānanda Paṇḍita again asked Śrī Caitanya Mahāprabhu for permission to go to Mathurā. 

Task Runner