Cc. Madhya 7.54

Text

dina pāṅca rahi’ prabhu bhaṭṭācārya-sthāne
calibāra lāgi’ ājñā māgilā āpane

Synonyms

dina panca—five days; rahi—staying; prabhu—Lord Śrī Caitanya Mahāprabhu; bhaṭṭācārya-sthane—at Sārvabhauma Bhaṭṭācārya’s place; calibāra lagi—for starting; ajna—order; magila—begged; apane—personally. 

Translation

After staying five days at the home of Sārvabhauma Bhaṭṭācārya, Śrī Caitanya Mahāprabhu personally asked his permission to depart for South India. 

<<<

Task Runner