Cc. Madhya 7.19

Text

sannyāsa kariyā āmi calilāṅ vṛndāvana
tumi āmā lañā āile advaita-bhavana

Synonyms

sannyāsa kariya—after accepting the renounced order; ami—I; calilāṅ—went; vrndavana—toward Vṛndāvana; tumi—You; ama—Me; lañā—taking; āile—went; advaita-bhavana—to the house of Advaita Prabhu. 

Translation

“After accepting the sannyāsa order, I decided to go to Vṛndāvana, but You took Me instead to the house of Advaita Prabhu. 

<<<

Task Runner