Text 99

Text

svarūpera ṭhāñi ācārya kailā nivedana
eka vipra prabhura nāṭaka kariyāche uttama

Synonyms

svarūpera thani—before Svarūpa Dāmodara Gosvāmī; ācārya—Bhagavān Ācārya; kaila—did; nivedana—submission; eka vipra—one brāhmaṇa; prabhura—of Śrī Caitanya Mahāprabhu; nāṭaka—drama; kariyāche—has composed; uttama—very nice. 

Translation

Bhagavān Ācārya submitted to Svarūpa Dāmodara Gosvāmī, “A good brāhmaṇa has prepared a drama about Śrī Caitanya Mahāprabhu that appears exceptionally well composed. 

Task Runner