Cc. Antya 5.27

Text

miśrera āgamana rāye sevaka kahilā
śīghra rāmānanda tabe sabhāte āilā

Synonyms

miśrera—of Pradyumna Miśra; āgamana—arrival; rāye—to Rāmānanda Rāya; sevaka kahila—the servant informed; śīghra—very soon; rāmānanda—Rāmānanda Rāya; tabe—thereupon; sabhāte aila—came to the assembly room. 

Translation

When the servant informed Rāmānanda Rāya of Pradyumna Miśra’s arrival, Rāmānanda Rāya immediately went to the assembly room. 

Task Runner