Cc. Antya 10.3

Text

varṣāntare saba bhakta prabhure dekhite
parama-ānande sabe nīlācala yāite

Synonyms

varsa-antare—at the next year; saba bhakta—all the devotees; prabhure dekhite—to see Śrī Caitanya Mahāprabhu; parama-ānande—in great happiness; sabe—all of them; nīlācala yāite—to go to Jagannātha Purī, Nīlācala. 

Translation

The next year, all the devotees were very pleased to go to Jagannātha Purī [Nīlācala] to see Śrī Caitanya Mahāprabhu. 

Task Runner