viryah

vīryaḥ

vīryāḥ

alaṅghya-vīryaḥ

  • but I, being omnipotent, never fail in My attempt — SB 9.10.22

amogha-vīryaḥ

  • a person who discharges semen without being baffled, or, in other words, who must beget a child — SB 9.20.17

ananta-vīryaḥ

anapavarga-vīryaḥ

duranta-vīryaḥ

mahā-vīryaḥ

nānā-vīryāḥ

puruṣa-vīryāḥ

  • endowed with the energy of the Supreme Personality of Godhead — SB 5.20.23

ruddha-vīryaḥ

sattva-vīryaḥ

udāra-vīryaḥ

ugra-vīryaḥ

vijñāna-vīryaḥ

  • who have full knowledge of the spiritual science and are thus very powerful — SB 5.10.18

viriñca-stuta-karma-vīryaḥ

  • the Personality of Godhead, whose activities and prowess are always praised by Lord Brahmā — SB 8.18.1

viriñca-vīryaḥ

Task Runner