vīrya

vīrya

vīrya-gaṇanām

vīrya-jāḥ

vīrya-je

vīrya-kāmaḥ

  • one who wants to be very strongly built — SB 2.3.2-7

vīrya-samvidaḥ

vīrya-saṁvidaḥ

vīrya-śauryābhyām

vīrya-tamam

vīrya-upabṛṁhaṇāya

vīrya-upabṛṁhitaḥ

vīrya-vān

  • being strengthened in bhakti-yogaSB 4.21.32

a-tat-vīrya-kovidā

  • without knowledge of the supremely powerful Personality of Godhead (because of intense love for Kṛṣṇa) — SB 10.9.12

a-tat-vīrya-viduṣi

  • when Citraketu, who did not know the prowess of Lord Śiva — SB 6.17.10

ananta-vīrya

bala-vīrya-dṛptaḥ

  • puffed up by bodily strength and his ability to conquer anyone — SB 7.8.46

bhagavat-vīrya

  • by the energy of the Supreme Personality of Godhead — SB 3.26.32

bhagavat-vīrya-sambhavāt

bhuja-vīrya

  • by the strength of their arms — SB 8.7.10

duranta-vīrya

duṣṭa-nāśaka-vīrya

  • the extraordinary power to kill rogues and miscreants — Madhya 20.372

manaḥ-vīrya

nija-vīrya-śaṅkitam

nija-vīrya-vaibhavam

rāma-vīrya-parābhūtāḥ

  • defeated by the superior power of Lord Paraśurāma — SB 9.16.9

siṁha-vīrya

tat-vīrya-mahimā-aṅkitaiḥ

  • which indicated the glorious activities of the Lord — SB 8.21.6-7

tvat-vīrya

  • of Your Lordship’s glories and activities — SB 7.9.43

viṣa-vīrya

Task Runner