sutah

sutaḥ

sutāḥ

sūtaḥ

sūtāḥ

  • the chariot driver (intelligence) — SB 7.15.46

sutaḥ tasya

sutāḥ trayaḥ

sūtaḥ uvāca

abhimanyu-sutaḥ

ācārya-sutaḥ

acyuta-mitra-sūtaḥ

  • Arjuna, who is guided by the infallible Lord as a friend and driver — SB 1.7.17

āgnīdhra-sutāḥ

  • the sons of Mahārāja Āgnīdhra — SB 5.2.21

ajamīḍha-sutaḥ

anamitra-sutaḥ

aṅgiraḥ-sutaḥ

añjana-sutaḥ

bhagīrathaḥ tasya sutaḥ

brahma-ṛṣi-sutaḥ

  • Jaḍa Bharata, the son of a highly educated brāhmaṇaSB 5.13.24

brahma-sutaḥ

brahma-sutāḥ

carṣaṇayaḥ sutāḥ

  • many sons who were learned scholars — SB 6.6.42

daitya-sutāḥ

  • the sons of the demons (the class friends of Prahlāda Mahārāja) — SB 7.8.1

damaghoṣa-sutaḥ

  • Śiśupāla, the son of Damaghoṣa — SB 7.1.18

devakī-sutaḥ

dharma-sutaḥ

dvaipāyana-sutaḥ

ghṛtapṛṣṭha-sutāḥ

gopāla-sutāḥ

gopikā-sutaḥ

haihaya-sutaḥ

jāmbavatī-sutaḥ

kardama-sutāḥ

kṛtadhvaja-sutaḥ

marut-sutaḥ

me sutaḥ

mitrā-sutaḥ

mṛta-hariṇī-sutaḥ

pāṇḍu-sutaḥ

prabhā-sutāḥ

prajāpati-sutaḥ

putrikā-sutaḥ

  • the son of his maternal grandfather — SB 9.22.32

reṇukā-sutaḥ

rohita-sutaḥ

romapāda-sutaḥ

rucirāśva-sutaḥ

sa-sutaḥ

sa-sutāḥ

sahadeva-sutaḥ

saṁjñā-sutāḥ trayaḥ

saramā-sutāḥ

satyavatī-sutaḥ

soma-sutaḥ

śrī-sūtaḥ uvāca

tārkṣya-sutaḥ

tat-sutaḥ

tat-sutāḥ

ugrasena-sutaḥ

upadevā-sutāḥ

  • sons of Upadevā, another wife of Vasudeva’s — SB 9.24.51

upaśloka-sutaḥ

vainya-sutaḥ

vaiśvānara-sutāḥ

virocana-sutaḥ

Task Runner