param

param

parām

pāram

param adbhutam

param añjanam

  • the best ointment for the eyes, by which to see things as they are — SB 10.10.13

param bhāvam

param brahma

param ca

param ca api

parām gatim

  • to the supreme perfection, back home, back to Godhead — SB 8.23.30

param padam

param param

param rūpam

param-brahma

param-parā

param-śabde

param-tapa

adbhutam param

alīka-param

ananta-pāram

  • unlimited, beyond the measurement of material time and space — SB 8.5.29
  • which was insurmountable — SB 1.15.14

ataḥ param

ati-pāram

  • to the ultimate end of spiritual existence — SB 5.13.20

bhagavat-param

  • who was a great devotee of the Supreme Personality of Godhead — SB 3.22.34

brahma param

  • Parabrahman, the Supreme Personality of Godhead, Kṛṣṇa — SB 9.9.49
  • the Supreme Brahman — SB 7.1.19

ca bhagavat-parām

  • and a great devotee of the Lord — SB 4.1.43

camatkṛti-param

duranta-pāram

mat-param

nārāyaṇa-param

  • fully intent on Lord Nārāyaṇa — SB 6.8.4-6
  • just to realize a glimpse of Nārāyaṇa — SB 2.5.16
  • just with an aim to achieve Nārāyaṇa — SB 2.5.16

paraḥ-param

prakṛteḥ param

  • transcendental to material existence — SB 3.25.17

prāptaḥ param vismayam

puruṣam param

satya-param

  • who is the Absolute Truth (as stated in the beginning of Śrīmad-Bhāgavatam, satyaṁ paraṁ dhīmahi) — SB 10.2.26

satyam param

tat param

  • in Kṛṣṇa consciousness — Bg. 5.16

tat-param

tataḥ param

utpāra-pāram

  • found the limitation of the unlimited — SB 3.13.30

Task Runner