kṣetra

kṣetra

kṣetra chāḍi’

kṣetra-jña

kṣetra-jña jīva

kṣetra-jña-ākhyā

kṣetra-jña-śaktiḥ

  • the living entities, known as the kṣetra-jña potency — Madhya 6.155
  • the living entities, known as the kṣetra-jña potency — Madhya 20.114

kṣetra-jñaḥ

kṣetra-jñam

  • Supreme Lord situated in the hearts of all beings — SB 7.14.18

kṣetra-jñataḥ

  • from the original Supreme Personality of Godhead — SB 5.11.11

kṣetra-jñāya

  • unto the one who knows everything of the external body — SB 8.3.13

kṣetra-jñe

kṣetra-mukhyāni

kṣetra-prasūtāḥ

  • became the children of Rathītara and belonged to his family (because they were born from the womb of his wife) — SB 9.6.3

kṣetra-sannyāsa

  • the renounced order of life at a holy place of pilgrimage — Madhya 16.130
  • vow to remain in a holy place of pilgrimage — Madhya 16.131

kṣetra-upetāḥ

  • because of being born of the kṣetra (field) — SB 9.6.3

kṣetra-vāsa

kṣetra-vāsī

kṣetra-vit

kṛṣṇa-kṣetra-yātrā

  • visiting places like Vṛndāvana, Dvārakā and Mathurā — Madhya 24.335

kuru-kṣetra-militaḥ

sarva-kṣetra

skanda-kṣetra-tīrthe

  • in the holy place known as Skanda-kṣetra — Madhya 9.21

śrī-raṅga-kṣetra

  • to the place where the temple of Raṅganātha is situated — Madhya 1.107

sva-kṣetra-vyapadeśakaḥ

tīrtha-kṣetra

Task Runner