kṛtya

kṛtya

kṛtya-śeṣāḥ

  • without finishing household duties — SB 3.2.14

ātma-kṛtya-hata-kṛtyam

  • after performing religious rituals required after the death of Jaṭāyu, who died for the Lord’s cause — SB 9.10.12

bāhya-kṛtya

bandhu-kṛtya

bhikṣā-kṛtya

dakṣiṇī-kṛtya

dina-kṛtya

gaṇḍūṣī-kṛtya

jala-kṛtya kare

  • bathed and was chanting the Gāyatrī mantra within the water — Madhya 17.31

kadarthī-kṛtya

karatalī-kṛtya

kat-arthī-kṛtya

kṛta-kṛtya-vat

māsa-kṛtya

namaḥ-kṛtya

nija kṛtya

nitya-kṛtya

nitya-kṛtya kari’

pakṣa-kṛtya

pradakṣiṇī-kṛtya

prātaḥ-kṛtya

prātaḥ-smṛti-kṛtya

  • morning duties and remembrance of the Supreme Lord — Madhya 24.331

puraḥ-kṛtya

sandhyā-kṛtya

snāna-kṛtya

snāna-kṛtya kaila

svī-kṛtya

ubhaya-kṛtya

  • duties of this life and the next — SB 9.6.52

udarī-kṛtya

  • having drawn within Your abdomen — SB 4.7.42

vaiṣṇavera kṛtya

vaiṣṇavī-kṛtya

vidhi-kṛtya-yogaḥ

yūthī-kṛtya

Task Runner