karana

karaṇa

karāna

karāñā

kāraṇa

karāna bhojana

karāṅa daraśana

kāraṇa ihāra

karāñā sammilana

karāna śikṣaṇa

karāna snāna

kāraṇa-abdhi

kāraṇa-abdhi-pāre

kāraṇa-abdhi-śāyī

kāraṇa-abdhira

kāraṇa-ambhodhi-madhye

karaṇa-apāṭava

kāraṇa-arṇava nāma

kāraṇa-arṇave

  • in the ocean of cause, or Causal Ocean — Ādi 5.55

karaṇa-āśayaḥ

kāraṇa-ātmane

kāraṇa-bhūtaḥ

karaṇa-kalāpaḥ

karaṇa-lakṣaṇa

kāraṇa-samudra

kāraṇa-sūkarāya

  • unto the hog form assumed for reasons — SB 3.13.34

kāraṇa-toya-śāyī

  • Kāraṇodakaśāyī Viṣṇu, who lies in the Causal Ocean — Ādi 1.7, Ādi 5.7

kāraṇa-vigrahāya

  • to one whose body emanates from the Supreme Person, the cause of all causes — SB 5.12.1

ācamana karāñā

  • washing the mouth, hands and legs of Śrī Caitanya Mahāprabhu — Madhya 15.254

āhāra karāñā

akārya-karaṇa

antaḥ-karaṇa

antaḥ-karaṇa-kuhare

antaḥ-karaṇa-saraṇī-pānthatām

asmat-karaṇa-gocaram

  • appreciable by our direct senses, especially by our eyes — SB 8.5.45

aviddhā-karaṇa

bhadra karāñā

bhikṣā karāñā

bhojana karāñā

brahmāṇḍa-kāraṇa

caitanya-lilā-varṇana-kāraṇa

  • the reason for describing Caitanya Mahāprabhu’s pastimes — Ādi 17.321

cchidā-karaṇa

daitya-dānava-kula-tīrthī-karaṇa-śīlā-caritaḥ

  • whose activities and character were so exalted that he delivered all the daityas (demons) born in his family — SB 5.18.7

duḥkhera kāraṇa

ghaṭera kāraṇa

ithe ki kāraṇa

jagat-kāraṇa

kāraṇera kāraṇa

ki kāraṇa

madhyāhna karāñā

mukhya kāraṇa

muktira kāraṇa

mūla kāraṇa

nāma-karaṇa

nimitta kāraṇa

nimitta-kāraṇa

niścaya-karaṇa

parama kāraṇa

pātaka-kāraṇa

phalī-karaṇa

prema. utpatti-kāraṇa

  • the causes of awakening the loving propensity — Antya 1.140

sākṣāt-karaṇa

sannyāsa-karaṇa

sarva-kāraṇa

sarva-kāraṇa-kāraṇam

sarva-kāraṇa-pradhāna

sevāra kāraṇa

snāna bhojana karāñā

snāna karāñā

śubhera kāraṇa

ṭhākura darśana karāñā

utkaṇṭhā-kāraṇa

  • the cause of great anxiety and restlessness — Antya 15.12

vaiṣṇava-karaṇa

Task Runner