gunah

guṇaḥ

guṇāḥ

guṇāḥ trayaḥ

bahu-guṇāḥ

dvi-guṇaḥ

ittham-bhūta-guṇaḥ

mahā-guṇāḥ

mahat-guṇaḥ

mahat-guṇāḥ

pañca-guṇāḥ

parityakta-guṇaḥ

  • one who is disassociated from the material modes of nature — SB 4.20.10

prakāśita-akhila-guṇaḥ

  • having all transcendental qualities manifested — Madhya 20.400

prakṛti-guṇāḥ

rajaḥ-guṇaḥ

  • being controlled by the mode of passion — SB 10.10.8
  • the material mode of passion — SB 3.9.35

sa-guṇaḥ

sarva-guṇāḥ

ślāghanīya-guṇaḥ

  • a person who possesses praiseworthy qualities — SB 10.1.37

śreṣṭha-guṇaḥ

  • qualified with the best attributes — SB 5.4.9

tat-dvi-guṇaḥ

tat-guṇaḥ

  • qualities in connection with matter — SB 4.22.27

tat-guṇāḥ

uru-guṇaḥ

vidhā-aneka-guṇaḥ

  • endowed with varieties of good qualities — SB 9.5.25

yoga-guṇāḥ

Task Runner