gaura

gaura

gaura bhagavān

  • Śrī Caitanya Mahāprabhu, the Supreme Personality of Godhead — Antya 20.119

gaura-abdhiḥ

  • the ocean known as Śrī Caitanya Mahāprabhu — Madhya 8.1

gaura-avatāra

  • the incarnation of Lord Śrī Caitanya Mahāprabhu — Antya 2.3
  • the incarnation of Śrī Caitanya Mahāprabhu — Antya 7.117

gaura-bhagavān

  • Śrī Caitanya Mahāprabhu, the Supreme Personality of Godhead — Antya 6.220

gaura-bhakta-gaṇa

gaura-bhakta-gaṇera

  • of the devotees of Lord Śrī Caitanya Mahāprabhu — Antya 5.158

gaura-bhakta-vṛnda

gaura-brahma

gaura-candra

gaura-candraḥ

gaura-candrasya

gaura-deha

  • to the transcendental body of Śrī Caitanya Mahāprabhu — Antya 11.5

gaura-dhāma

gaura-gopāla mantra

gaura-guṇa

  • the qualities of Lord Caitanya Mahāprabhu — Ādi 13.123

gaura-hari

gaura-kānti

  • a bodily luster like that of Lord Śrī Caitanya Mahāprabhu — Antya 2.20

gaura-kāntye

gaura-kathā

gaura-kṛṣṇāḥ

  • some of them white, some of them black — SB 8.2.21

gaura-līlā

gaura-līlā-amṛtam

  • the nectar of the pastimes of Śrī Caitanya Mahāprabhu — Madhya 25.283

gaura-līlāmṛta-sindhu

  • the ocean of the pastimes of Lord Caitanya — Ādi 12.94

gaura-maṇi

gaura-meghaḥ

gaura-mukhaiḥ

gaura-pāda-padma

  • the lotus feet of Lord Śrī Caitanya Mahāprabhu — Antya 5.106

gaura-prabhu

gaura-prema-dhana

  • the treasure of love for Śrī Caitanya Mahāprabhu — Antya 7.172

gaura-priya-tama

  • very, very dear to Śrī Caitanya Mahāprabhu — Antya 14.3

gaura-rāya

gaura-saṅge

gaura-sukha-dāna-hetu

  • for giving happiness to Lord Śrī Caitanya Mahāprabhu — Antya 6.9

gaura-śyāme

  • Lord Jagannātha and Lord Śrī Caitanya Mahāprabhu — Madhya 13.119

gaura-tviṣe

  • whose complexion is the golden complexion of Śrīmatī Rādhārāṇī — Madhya 19.53

gaura-varṇa

jaya gaura-bhakta-vṛnda

kahe gaura-rāya

kailā gaura-dhāma

  • was given by Śrī Caitanya Mahāprabhu — Antya 2.53

śrī-gaura-bhakta-vṛnda

śrī-gaura-rāya

Task Runner