dhanuḥ

dhanuḥ

dhanuḥ ca

dhanuḥ divyam

dhanuḥ dvāri

dhanuḥ-asī

dhanuḥ-bāṇa haste

dhanuḥ-dharam

dhanuḥ-guṇa

dhanuḥ-koṭyā

dhanuḥ-mataḥ

dhanuḥ-pāṇiḥ

dhanuḥ-rahasyaḥ

  • one who understands the intricacies of military art — SB 3.1.31

dhanuḥ-śūla-iṣu-carma-asi

dhanuḥ-tīrthe snāna

  • bathing at the holy place known as Dhanustīrtha — Madhya 9.199

dhanuḥ-veda-viśāradaḥ

  • very expert in the art of archery — SB 9.21.35

dhanuḥ-vedaḥ

  • knowledge in the art of manipulating bows and arrows — SB 1.7.44

dhanuḥ-vedam

sapta-dhanuḥ

  • a distance measured by seven bows (approximately fourteen yards) — SB 6.11.11

smara-dhanuḥ

Task Runner